B 309-11 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/11
Title: Kumārasambhava
Dimensions: 26.7 x 10.6 cm x 120 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3458
Remarks:
Reel No. B 309-11 Inventory No. 36858
Title Kumārasaṃbhava
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian, Nepali paper
State incomplete
Size 26.7 x 10.6 cm
Folios 120
Lines per Folio 6–14
Foliation figures in both upper left and lower right margin under the abbreviation ku saṭī rāma on theverso
Scribe Viṣṇudāsa
Date of Copying ŚS 1724 SAM 1859
Place of Deposit NAK
Accession No. 5/3458
Used for edition no/yes
Manuscript Features
Separated foliations on every sargga and at the first exposure added; janārddanakṛta bhāṣya sahita
Excerpts
Beginning
śrīgaṇādhipataye namaḥ ||
ihaprekṣyāpūrvakāriṇāṃ mahākavīnāṃ kāvyāraṃbhe yathaivām īṣṭadevatāsaṃstavanamabhyudayanidānaṃ ||
tathaivotkṛṣtavastuguṇasaṃkīrttanaṃ apinyadhikṛtyāha ||
astyuttarasyām ityādi || uttarasyāṃ diśi kauveryāṃ kakubhir nagādhirājosti parvatadhirājo vidhyate || (fol. 1v1–2)
mūla aṃśa
śrīgaṇādhipataye namaḥ ||
astyuttarasyāṃ diśi devatātmā himālayonāma nagādhirājaḥ
pūrvāparau toyanidhīvagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ || 1 ||
rāmacandrasahāya || rāmāya ||
yaṃ sarvaśailāḥ parikalpya vatsaṃ merausthite dogdharidohadakṣe ||
bhāsvaṃti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhudharitrīṃ || 2 ||
(fol. 1v6,2r7)
End
navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ
vadanamapaharantīṃ tatkṛtokṣepamīśaḥ ||
api śaya na sakhībhyo dattavācaṃ kathaṃcit
prathamamukhavikārair hāsayāmāsa gūdḥm || 94 || (fol. 24v3–4)
śayana sakhībhyopi mahatā kaṣṭena dattavācam | śayanaṃ sahaśāyinībhyopi mahatā kaṣtena dattavākyayā sā tāṃ | lajjayā nijasakhīnāmapyuttaraṃ na prayachati | kṛtovagaṇa vikāraiḥ gūdḥam evābhiprāyaḥ vismayate iti bhāvaḥ || 94 || (fol. 24v5–7)
Colophon
iti śrīkumārasaṃbhave mahākāvye śrīkavikālidāsakṛtau gaurīvivāhavarṇanaṃ nāma saptamassargasya ṭīkā samāptā || ||
iti śrīkumārasaṃbhave mahākāvye śrī kavi kālidāsakṛtau gaurīvivāhavarṇanonāma saptama sargāya ṭīkā samāptā || śāke 1724 samvat 1859 vaiśākhamāse kṛṣṇapakṣe daśamyāṃ tithau maṃgalavāsareasya samāptiriti(śatabhiṣaṃti) | (fol. 25v,26r)
Microfilm Details
Reel No. B 309/11
Date of Filming 04-07-72
Exposures 122
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 9-08-2003
Bibliography