B 309-11 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/11
Title: Kumārasambhava
Dimensions: 26.7 x 10.6 cm x 120 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3458
Remarks:


Reel No. B 309-11 Inventory No. 36858

Title Kumārasaṃbhava

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian, Nepali paper

State incomplete

Size 26.7 x 10.6 cm

Folios 120

Lines per Folio 6–14

Foliation figures in both upper left and lower right margin under the abbreviation ku saṭī rāma on theverso

Scribe Viṣṇudāsa

Date of Copying ŚS 1724 SAM 1859

Place of Deposit NAK

Accession No. 5/3458

Used for edition no/yes

Manuscript Features

Separated foliations on every sargga and at the first exposure added; janārddanakṛta bhāṣya sahita

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||

ihaprekṣyāpūrvakāriṇāṃ mahākavīnāṃ kāvyāraṃbhe yathaivām īṣṭadevatāsaṃstavanamabhyudayanidānaṃ ||

tathaivotkṛṣtavastuguṇasaṃkīrttanaṃ apinyadhikṛtyāha ||

astyuttarasyām ityādi || uttarasyāṃ diśi kauveryāṃ kakubhir nagādhirājosti parvatadhirājo vidhyate || (fol. 1v1–2)

mūla aṃśa

śrīgaṇādhipataye namaḥ ||

astyuttarasyāṃ diśi devatātmā himālayonāma nagādhirājaḥ

pūrvāparau toyanidhīvagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ || 1 ||

rāmacandrasahāya || rāmāya ||

yaṃ sarvaśailāḥ parikalpya vatsaṃ merausthite dogdharidohadakṣe ||

bhāsvaṃti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhudharitrīṃ || 2 ||

(fol. 1v6,2r7)

End

navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ

vadanamapaharantīṃ tatkṛtokṣepamīśaḥ ||

api śaya na sakhībhyo dattavācaṃ kathaṃcit

prathamamukhavikārair hāsayāmāsa gūdḥm || 94 || (fol. 24v3–4)

śayana sakhībhyopi mahatā kaṣṭena dattavācam | śayanaṃ sahaśāyinībhyopi mahatā kaṣtena dattavākyayā sā tāṃ | lajjayā nijasakhīnāmapyuttaraṃ na prayachati | kṛtovagaṇa vikāraiḥ gūdḥam evābhiprāyaḥ vismayate iti bhāvaḥ || 94 || (fol. 24v5–7)

Colophon

iti śrīkumārasaṃbhave mahākāvye śrīkavikālidāsakṛtau gaurīvivāhavarṇanaṃ nāma saptamassargasya ṭīkā samāptā || ||

iti śrīkumārasaṃbhave mahākāvye śrī kavi kālidāsakṛtau gaurīvivāhavarṇanonāma saptama sargāya ṭīkā samāptā || śāke 1724 samvat 1859 vaiśākhamāse kṛṣṇapakṣe daśamyāṃ tithau maṃgalavāsareasya samāptiriti(śatabhiṣaṃti) | (fol. 25v,26r)

Microfilm Details

Reel No. B 309/11

Date of Filming 04-07-72

Exposures 122

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 9-08-2003

Bibliography